Pātimokkha extract

mahāvyutpatti

||257|| Summary

catvāraḥ pārājikā dharmāḥ |

trayodaśaḥ saṁghāvaśeṣāḥ |

pāpattikāḥ |

catvārarprātadeśanīyāḥ |

saṁbahulāḥ śaikṣadharmāḥ |

||257|| 4 pārājika rules

sekhiya 1

abrahmācryaṁ |

sekhiya 2

adattādānaṁ |

sekhiya 3

badhaḥ |

sekhiya 4

utta­rama­nuṣya­dharmapralāpaḥ |

||258|| 13 saṃghāvaśeṣa rules

sekhiya 1

śukravisṛṣṭiḥ|

sekhiya 2

kāyasaṁsargaḥ |

sekhiya 3

maithunābhāṣaṇaṁ|

sekhiya 4

paricaryāsaṁvarṇanaṁ |

sekhiya 5

saṁcaritraṁ |

sekhiya 6

kuṭikā |

sekhiya 7

mahachākaḥ|

sekhiya 8

amūlakaṁ |

sekhiya 9

laiśikaṁ |

sekhiya 10

saṁghabhedaḥ |

sekhiya 11

tadanuvartakaḥ |

sekhiya 12

kuladūṣakaḥ |

sekhiya 13

daurvacasyaṁ |

||259|| dvāvaniyatau |

||260|| naisargikāḥ pāpattikāḥ |

prathamaṁ daśakaṁ |

sekhiya 1

dhāraṇaṁ |

sekhiya 2

vipravāsaḥ |

sekhiya 3

nikṣepaḥ |

sekhiya 4

dhāvanaṁ |

sekhiya 5

pratigrahaḥ |

sekhiya 6

pācñā |

sekhiya 7

sāttarottaraṁ |

sekhiya 8

caitanakāni |

sekhiya 9

pratyekaṁ |

sekhiya 10

preṣaṇaṁ |

dvitīyaṁ daśakaṁ |

sekhiya 11

kauśeyaṁ |

sekhiya 12

śuddhakakālakānāṁ |

sekhiya 13

dvibhagaḥ |

sekhiya 14

ṣaḍvarṣāṇi |

sekhiya 15

vitastiḥ |

sekhiya 16

adhvorṇoḍhiḥ |

sekhiya 17

ūrṇāparikarmaṇaḥ |

sekhiya 18

jātarūpa­raja­tasparśanaṁ |

sekhiya 19

rūpikavyavahāraḥ |

sekhiya 20

krayavikrayaḥ |

tṛtīyaṁ daśakaṁ |

sekhiya 21

pātradhāraṇaṁ |

sekhiya 22

pātraparīṣṭiḥ|

sekhiya 23

vayanaṁ |

sekhiya 24

upamānavardhanaṁ |

sekhiya 25

datvādānaṁ |

sekhiya 26

kārttikātyayikaṁ |

sekhiya 27

saptarātravipravāsaḥ |

sekhiya 28

varṣāśāṭhayakālaparīṣṭi­dhāraṇaṁ |

sekhiya 29

pariṇāmanaṁ |

sekhiya 30

saṁnidhikāraḥ|

||261|| śuddhaprāya­ścittikāḥ |

sekhiya 1

mṛṣā |

sekhiya 2

ūnavādaḥ |

sekhiya 3

bhikṣupaiśunyaṁ |

sekhiya 4

khoṭanaṁ |

sekhiya 5

duṣṭhulārocanaṁ |

sekhiya 6

utta­rama­nuṣya­dharmā­rocanaṁ­|

sekhiya 7

ṣaṭpañcikayā vācā dharmadeśanāyāḥ|

sekhiya 8

samapadoddeśadānaṁ |

sekhiya 9

saṁstutiḥ |

sekhiya 10

vitaṇḍanaṁ |

dvitīyaṁ daśakaṁ |

sekhiya 11

bījagrāma­bhūtag­rāmavināśanaṁ |

sekhiya 12

avadhyānaṁ |

sekhiya 13

ājñāviheṭhanaṁ |

sekhiya 14

mañcaḥ|

sekhiya 15

saṁstaraḥ |

sekhiya 16

niṣkarṣaṇaṁ |

sekhiya 17

anupraskandhapātaḥ |

sekhiya 18

āhāryapādakārohī |

sekhiya 19

saprāṇikopabhogaḥ|

sekhiya 20

dvau vā trayo vā chadanaparyāpadātavyāḥ |

tṛtīyaṁ daśakaṁ |

sekhiya 21

asaṁmatāvavādaḥ |

sekhiya 22

astamitāvavādaḥ |

sekhiya 23

āmiṣakiñcit­kāvavādaḥ|

sekhiya 24

cīvaradānaṁ |

sekhiya 25

cīvarakaraṇaṁ |

sekhiya 26

bhikṣuṇīsārthena saha gamanaṁ |

sekhiya 27

sabhikṣuṇījālayānoḍhiḥ |

sekhiya 28

rahasi niṣadyā |

sekhiya 29

rahasi sthānaṁ |

sekhiya 30

bhikṣu­ṇī­pari­pācitapiṇḍayātopabhogaḥ |

caturthaṁ daśakaṁ |

sekhiya 31

paraṁparabhojanaṁ |

sekhiya 32

ekāvasathāvāsaḥ |

sekhiya 33

dvitripātrapūrātiriktayahaṇaṁ |

sekhiya 34

akṛtaniriktakhādanaṁ |

sekhiya 35

kṛtaniriktapravāraṇaṁ |

sekhiya 36

gaṇabhojanaṁ |

sekhiya 37

akālabhojanaṁ |

sekhiya 38

saṁnihitavarjanaṁ |

sekhiya 39

apratigrāhitabhuktiḥ |

sekhiya 40

praṇītavijñāpanaṁ |

sekhiya 41

saprāṇijalopabhogaḥ |

sekhiya 42

sabhojanakulaniṣadyā |

sekhiya 43

sabhojanakulasthānaṁ |

sekhiya 44

aceladānaṁ |

sekhiya 45

senādarśanaṁ |

sekhiya 46

senāvāsaḥ|

sekhiya 47

udyūthikāgamanaṁ |

sekhiya 48

prahāradānaṁ|

sekhiya 49

uddūraṇaṁ |

sekhiya 50

duṣṭhulāpraticchādanaṁ­|

sekhiya 51

bhaktacchedakāraṇaṁ |

sekhiya 52

agnivṛttaṁ |

sekhiya 53

chandapratyudvāraḥ |

sekhiya 54

anupasaṁ­panna­sahas­vapraḥ |

sekhiya 55

dṛṣṭigatānutsargaḥ |

sekhiya 56

utkṣiptānuvṛttiḥ |

sekhiya 57

nāśitasaṁgrahaḥ |

sekhiya 58

araktavastropabhogaḥ |

sekhiya 59

ratnasaṁsparśaḥ |

sekhiya 60

snānaprāyaścittikaṁ |

sekhiya 61

tiryagbadhaḥ |

sekhiya 62

kaukṛtyopasaṁhāraḥ |

sekhiya 63

aṅgulipratodanaṁ |

sekhiya 64

udakaharṣaṇaṁ |

sekhiya 65

mātṛgrāmeṇa saha svapraḥ |

sekhiya 66

bhīṣaṇaṁ |

sekhiya 67

gopanaṁ |

sekhiya 68

apratyudvārya­pari­bhogaḥ |

sekhiya 69

amūlakābhyākhyānaṁ |

sekhiya 70

apuruṣayā striyā mārgagamanaṁ |

sekhiya 71

strepasārthagamanaṁ |

sekhiya 72

ūnaviṁ­śavarṣopasaṁ­pādanaṁ |

sekhiya 73

khananaṁ |

sekhiya 74

pravāritārthātisevā |

sekhiya 75

upaśravagataṁ |

sekhiya 76

śikṣopasaṁ­hārapratikṣepaḥ |

sekhiya 77

tūṣṇīviprakramaṇaṁ |

sekhiya 78

anādaravṛttaṁ |

sekhiya 79

surāmaireyamadyapānaṁ |

sekhiya 80

akālacaryā |

sekhiya 81

kulacaryā |

sekhiya 82

rājakularātricaryā |

sekhiya 83

śikṣā­pada­dravyatāvyavacāraḥ |

sekhiya 84

sūcigṛhakasaṁpādanaṁ |

sekhiya 85

pādakasaṁpādanaṁ |

sekhiya 86

avanahaḥ |

sekhiya 87

niṣadanagataṁ |

sekhiya 88

varṣāśāṭīgataṁ |

sekhiya 89

kaṇḍupraticchādanagataṁ |

sekhiya 90

sugatacīvaragataṁ |

||262|| pratideśanīyāni |

sekhiya 1

bhikṣu­ṇīpiṇḍakagrahaṇaṁ |

sekhiya 2

paṅktivaiṣamyavādānivāritabhuktiḥ |

sekhiya 3

kulaśikṣābhaṅgapravṛttiḥ |

sekhiya 4

vanavicayagataṁ |

||236|| śaikṣa

nivāsanena sapta |

sekhiya 1

parimaṇḍalanivāsanaṁ |

sekhiya 2

nātyutkṛṣṭaṁ |

sekhiya 3

nātyapakṛṣṭaṁ |

sekhiya 4

na hastituṇḍāvalambitaṁ |

sekhiya 5

tālavṛndakaṁ |

sekhiya 6

na kulmāṣapiṇḍakaṁ |

sekhiya 7

na nāgaśīrṣaka nivāsanaṁ nivāsayiṣyāmīti śikṣā karaṇīyā |

sekhiya 8

nātyutkṛṣṭaṁ cīvaraṁ |

sekhiya 9

nātyapakṛṣṭaṁ cīvaraṁ |

sekhiya 10

pari­maṇḍala­cīvarasusaṁ­vṛtaḥ |

sekhiya 11

supratichannāḥ |

sekhiya 12

susaṁvṛtāḥ |

sekhiya 13

alpaśabdāḥ |

sekhiya 14

anutkṣiptacakṣuṣaḥ |

sekhiya 15

yugamātradarśinaḥ |

sekhiya 16

nodgruṇṭhikayā |

sekhiya 17

notkṛṣṭikayā |

sekhiya 18

notsaktikayā |

sekhiya 19

nodyastikayā |

sekhiya 20

na paryastikayā |

sekhiya 21

noṭṭaṅkikayā |

sekhiya 22

nojjaṅkikayā |

sekhiya 23

nochāṅgikayā |

sekhiya 24

notkuṭukikayā |

sekhiya 25

na skambhākṛtāḥ |

sekhiya 26

na kāyapracālakaṁ |

sekhiya 27

na bāhupracālakaṁ |

sekhiya 28

na śīrṣapracālakaṁ |

sekhiya 29

na sauḍhaukikayā |

sekhiya 30

na hastasaṁlagnikayā |

sekhiya 31

nāmanujñātā |

sekhiya 32

nāpratyavekṣāsanaṁ |

sekhiya 33

na sarvakāyaṁ samavadhāya |

sekhiya 34

na pāde pādamādhāya |

sekhiya 35

na sakthani sakthyādhāya |

sekhiya 36

na gulphe gulpamādhāya |

sekhiya 37

na saṁkṣipya pādau |

sekhiya 38

na vikṣipya pādau |

sekhiya 39

na viḍaṅgikayā |

sekhiya 40

satkṛtya piṇḍapātaṁ pratigrahīṣyāmaḥ |

sekhiya 41

na samatittikaṁ |

sekhiya 42

na samasūpikaṁ|

sekhiya 43

sāvadānaṁ |

sekhiya 44

pātrasaṁjñinaḥ |

sekhiya 45

nānāgate khādanīye bhojanīye pātramupanāmayiṣyāmaḥ |

sekhiya 46

nodanena sūpikaṁ praticchādayiṣyāmaḥ sūpikena vā odanaṁ |

sekhiya 47

satkṛtya piṇḍapātaṁ paribhikṣyāmaḥ |

sekhiya 48

nātikṣuṇakairālopaiḥ |

sekhiya 49

nātimahattaṁ |

sekhiya 50

parimaṇḍalamālopaṁ |

sekhiya 51

nānāgate ālīpe mukhadvāraṁ vivariṣyāmaḥ |

sekhiya 52

na sālopena mukhena vācaṁ pravyāhariṣyāmaḥ |

sekhiya 53

na cuccukārakaṁ |

sekhiya 54

na śuśukārakaṁ |

sekhiya 55

na thutthukārakaṁ |

sekhiya 56

na phutphukārakaṁ |

sekhiya 57

na jihvāniścārakapiṇḍapātaṁ bhikṣyāmaḥ |

sekhiya 58

na sitthapṛthakkārakaṁ |

sekhiya 59

nāvarṇakārakaṁ |

sekhiya 60

na gachāpahārakaṁ |

sekhiya 61

na kavaḍacchedakaṁ |

sekhiya 62

na jihvāsphoṭakaṁ |

sekhiya 63

na hastāvalehakaṁ |

sekhiya 64

na pātrābalehakaṁ |

sekhiya 65

na hastasaṁdhunakaṁ |

sekhiya 66

na pātrasaṁdhunakaṁ |

sekhiya 67

na stūpākṛtimavamṛḍya piṇḍapātaṁ paribhokṣyāmaḥ |

sekhiya 68

na sāmiṣegā pāṇinā udakasthālakaṁ grahīṣyāmaḥ |

sekhiya 69

na sāmiṣeṇodakenāntarikaṁ bhikṣuṁ sprakṣyāmaḥ |

sekhiya 70

nāvadh­yānaprekṣiṇāttarikasya bhikṣoḥ pātramavalokayiṣyāmaḥ |

sekhiya 71

na sāmiṣamudakamattargṛhe chorayiṣyāmassattaṁ gṛhiṇamanavalokya |

sekhiya 72

na pātreṇa vidhasaṁ chorayiṣyāmaḥ |

sekhiya 73

nānās­tīrṇapṛthivīpradeśe pātraṁ sthāpayiṣyāmaḥ |

sekhiya 74

notthitāḥ pātraṁ nirmādayiṣyāmaḥ |

sekhiya 75

na taṭe na prapāte na prāgbhāre pātraṁ sthāpayiṣyāmaḥ |

sekhiya 76

na nadyāhāryāhāriṇyāṁ pratisrtotapātreṇodakaṁ grahiṣyāmaḥ |

sekhiya 77

notthito niṣaṇāyāglānāva dharmaṁ deśayiṣyāmaḥ |

sekhiya 78

na niṣaṇo nipannāyāglānāya dharmaṁ deśayiṣyāmaḥ |

sekhiya 79

na nīcatarake āsane niṣaṇa uccatarake āsane niṣaṇāyā glānāya dharmaṁ deśayiṣyāmaḥ |

sekhiya 80

na pṛṣṭhato gacchattaḥ purato gacchate aglānāya dharmaṁ deśayiṣyāmaḥ|

sekhiya 81

notpathena gacchattaḥ pathena gacchata aglānāya dharmaṁ deśayiṣyāmaḥ |

sekhiya 82

nodruṇṭhikākṛtāyāglānāya dharmaṁ deśayiṣyāmaḥ |

sekhiya 83

not­kṛṣṭikākṛtāyāglānāya dharmaṁ deśayiṣyāmaḥ |

sekhiya 84

notsaktikākṛtāyāglānāya dharmaṁ deśayiṣyāmaḥ |

sekhiya 85

na vyastikākṛtāyāglānāya dharmaṁ deśayiṣyāmaḥ |

sekhiya 86

na paryastikākṛtāyāglānāya dharmaṁ deśayiṣyāmaḥ |

sekhiya 87

noṣṇīṣaśirase dharmaṁ deśayiṣyāmaḥ |

sekhiya 88

na kholaśirase dharmaṁ deśayiṣyāmaḥ |

sekhiya 89

na maukīśirase dharaṁ deśayiṣyāmaḥ |

sekhiya 90

na veṣṭitaśirase dharmaṁ deśayiṣyāmaḥ |

sekhiya 91

na hastyānūḍhātya dharmaṁ deśayiṣyāmaḥ |

sekhiya 92

nāśvānūḍhāya dharmaṁ deśayiṣyāmaḥ |

sekhiya 93

na śivikānūḍhāya dharmaṁ deśayiṣyāmaḥ |

sekhiya 94

na yānānūḍhāya dharmaṁ deśayiṣyāmaḥ |

sekhiya 95

na pādukānūḍhaya dharmaṁ deśayiṣyāmaḥ |

sekhiya 96

na daṇḍapāṇape dharmaṁ deśayiṣyāmaḥ |

sekhiya 97

na chatrapāṇaye dharmaṁ deśayiṣyāmaḥ |

sekhiya 98

na śastrapāṇaye dharmaṁ deśayiṣyāmaḥ |

sekhiya 99

na khaṅgapāṇaye dharmaṁ deśayiṣyāmaḥ |

sekhiya 100

nāyudhapāṇaye dharmaṁ deśayiṣyāmaḥ |

sekhiya 101

na saṁnaddhāya dharmaṁ deśayiṣyāmaḥ |

sekhiya 102

nāglānā utthitā uccāraprasrāvaṁ kariṣyāmaḥ |

sekhiya 103

nāglānā udaka uccāraprasrāvaṁ kheṭaṁ siṅgāṇakaṁ vāttaṁ viriktaṁ chorayiṣyāmaḥ |

sekhiya 104

nāglānāḥ saharitapradeśe uccāraprasrāvaṁ kheṭaṁ śiṅgāṇakaṁ vāttaṁ viriktaṁ chorayiṣyāmaḥ |

sekhiya 105

nāsādhikaṁ pauruṣyaṁ vṛkṣamadhirokṣyāma anyatrāpada iti śikṣa karaṇīyā |

||264|| adhikaraṇaśamatha

sekhiya 1

saṁmukhavinayaḥ |

sekhiya 2

smṛtivinayaḥ |

sekhiya 3

amūḍhavinayaḥ|

sekhiya 4

padbhūyasikīyaḥ |

sekhiya 5

tatsvabhavaiṣīyaḥ |

sekhiya 6

tṛṇastārakaḥ |

sekhiya 7

pratijñākārakaḥ |