śaikṣā dharmā 1–66

Training rules (in common with monks)

śaikṣā vistareṇa kartavyā yathā bhikṣuṇāṁ sarve ṣaḍ-vargāh sthāpayitvā haritodake |

uddānam |
nivāsanaṁ 1 | prāvaraṇaṁ 2 | su-saṁvṛtaṁ 3 | cakṣuḥ 4 | śabdaṁ 5 | noccasthigghi6 | noguṇṭhikā 7 | notkṣiptikā 8 | na utkuṭuke 9 | na khambha 10 | na kāya 11 | na śīrṣa 12 | na bāhukena 13 || prathamo vargaḥ ||

uddānaṁ |
susaṁvṛtā 14 | cakṣuḥ 15 | na śabda 16 | uccagghayikā 17 | na oguṇṭhikā 18 | notkṣiptikā 19 | na osaktikā 20 | na pallatthikā 21 | na khambha 22 | na hasta-pāda-kaukṛtyena 23 | dvitīyo vargaḥ ||

uddānaṁ |
dve satkṛtya 2425 | sama-sūpa 26 | na stūpa 27 | nāvakīrṇa 28 | nāvagaṇḍa 29 | na jihvā 30 | nātimahanta 31 | nānā-gata 32 | na kavaḍotkṣepaka 33 | na kavaḍa-cchedaka 34 | na sa-kavaḍena 35 | tṛtīyo vargaḥ ||

uddānaṁ ||
trayo nirlehā 363738 | cuccu 39 | suru-suru 40 | gulu-gulu 41 | na hasta 42 | na sittha 43 | nodhyāyana 44 | pātra-saṁjñī 45 | vijñapti 46 | chādayati 47 | na pātrodake 48 | na sa-sitthena 49 | caturtho vargaḥ ||

uddānaṁ |
na sthitā 50 | na niṣaṇṇā 51 | na uccāsanā 52 | upanaha 53 | na pādukā 54 | na oguṇṭhikā 55 | na saṁmukha 56 | na osaktikā 57 | na pallatthikā 58 | pūryate pañcamo vargaḥ ||

uddānaṁ |
na śastrāyudha 5960 | daṇḍa 61 | chatra 62 | utpatha 63 | pṛṣṭhato 64 | yāna 65 | sthitakena 66 | ṣaṣṭho vargaḥ ||