Theravāda Vinaya

Mahāvibhaṅga

Sekhiyakaṇḍa

Kabaḷavagga

Sekhiyā 45: Kabaḷā­vac­cheda­ka­sikkhā­pada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kabaḷā­vac­cheda­kaṃ bhuñjanti … pe ….

“Na kabaḷā­vac­cheda­kaṃ bhuñjissāmīti sikkhā karaṇīyā”ti. (45:190)

Na kabaḷā­vac­cheda­kaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca kabaḷā­vac­cheda­kaṃ bhuñjati, āpatti dukkaṭassa.

Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, khajjake phalāphale, uttaribhaṅge, āpadāsu, ummattakassa, ādi­kammi­kas­sāti.

Pañca­ma­sikkhā­padaṃ niṭṭhitaṃ.