Avadānaśatakam* |

navamo vargaḥ |

90: rāṣṭrapālaḥ

buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti deva­nāgayakṣāsuragaruḍakinna­ramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajya­pari­ṣkārāṇāṃ saśrāvakasaṃghaḥ sthūlakoṣṭham upaniśritya viharati sthūlakoṣṭhakīye vanaṣaṇḍe | tena khalu samayena sthūlakoṣṭhake kauravyo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśānta­kalikalahaḍimbaḍa­maraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam akhilam akaṇṭakam* | ekaputram iva rājyaṃ pālayati | tasya bhrātṛputro rāṣṭrapālo nāmnā abhirūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ | tasya vinayakālam avekṣya bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛtaḥ sthūlakoṣṭhakaṃ piṇḍāya praviṣṭaḥ | dadarśa rāṣṭrapālo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cāsya bhagavato ’ntike cittaṃ prasannam* | sa prasādajāto bhagavataḥ pādayor nipatya pravrajyāṃ yācate | tatas taṃ bhagavān āha: vatsa anujñāto ’si mātāpitṛbhyām iti? rāṣṭrapālaḥ kathayati: no bhadanteti | bhagavān āha: na hi vatsa tathāgatā vā tathāgataśrāvakā vā anujñātaṃ mātāpitṛbhyāṃ pravrājayanti, upasaṃpādayanti ceti ||

tato rāṣṭrapālo mātāpitroḥ sakāśam upasaṃkrāntaḥ | upasaṃkramya buddhasya varṇaṃ bhāṣate: dṛṣṭo mayā bhagavāñ chākyamuniḥ samyaksaṃbuddhaḥ | sphītaṃ cakravartirājyam apahāya pravrajitaḥ ṣaṣṭiṃ cāntaḥpurasahasrāṇi | muṇḍaḥ saṃghāṭipravṛtto ’sminn eva sthūlakoṣṭhake piṇḍapātam aṭati | tad arhato yuvāṃ mām anujñātum*: yad ahaṃ taṃ bhagavantaṃ pravrajitam anupravrajeyam iti | tato ’sya mātāpitarau nānujānītaḥ | tatas tenaiko bhaktacchedaḥ kṛtaḥ | dvau trayo vā yāvac chaḍ bhaktacchedāḥ kṛtāḥ ||

atha rāṣṭrapālasya mātāpitarau yena rāṣṭrapālo gṛhapatiputras tenopasaṃkrāntau | upasaṃkramya rāṣṭrapālaṃ gṛhapatiputram idam avocatām*: yat khalu tāta rāṣṭrapāla jānīyāḥ: tvaṃ hi sukumāraḥ sukhaiṣī | na tvaṃ jānako duḥkhasya | duṣkaraṃ brahmacaryam*, duṣkaraṃ prāvivekyam*, durabhiramam ekatvam*, durabhisaṃbodhāny araṇyavanaprasthāni, prāntāni śayanāsanāny adhyāvastum* | ihaiva tvaṃ tāta rāṣṭrapāla niṣadya kāmāṃś ca paribhuṅkṣva, dānāni ca dehi, puṇyāni ca kuru | evam ukte rāṣṭrapālo gṛhapatiputras tūṣṇīm* ||

atha rāṣṭrapālasya gṛhapatiputrasya mātāpitarau jñātīn udyojayataḥ: aṅga tāvaj jñātayaḥ tātaṃ rāṣṭrapālam utthāpayata | atha rāṣṭrapālasya gṛhapatiputrasya jñātayo yena rāṣṭrapālo gṛhapatiputras tenopasaṃkrāntāḥ | upasaṃkramya rāṣṭrapālaṃ gṛhapatiputram evam avocan: yat khalu tāta rāṣṭrapāla jānīyāḥ: tvaṃ hi sukumāraḥ sukhaiṣī | na tvaṃ jānako duḥkhasya | duṣkaraṃ brahmacaryam, duṣkaraṃ prāvivekyaṃ, durabhiramam ekatvam, durabhisaṃbodhāny araṇyavanaprasthāni, prāntāni śayanāsanāny adhyāvastum* | ihaiva tvaṃ tāta rāṣṭrapāla niṣadya kāmāṃś ca paribhuṅkṣva, dānāni ca dehi, puṇyāni ca kuru | evam ukte rāṣṭrapālo gṛhapatiputras tūṣṇīm* ||

atha rāṣṭrapālasya gṛhapatiputrasya mātāpitarau rāṣṭrapālasya gṛhapatiputrasya vayasyakān udyojayataḥ: aṅga tāvat kumārāḥ, tātaṃ rāṣṭrapālam utthāpayata | atha rāṣṭrapālasya gṛhapatiputrasya vayasyakā yena rāṣṭrapālo gṛhapatiputras tenopasaṃkrāntāḥ | upasaṃkramya rāṣṭrapālaṃ gṛhapatiputram idam avocan: yat khalu saumya rāṣṭrapāla jānīyāḥ: tvaṃ hi sukumāraḥ sukhaiṣī | na tvaṃ jānako duḥkhasya | duṣkaraṃ brahmacaryam, duṣkaraṃ prāvivekyaṃ, durabhiramam ekatvam, durabhisaṃbodhāny araṇyavanaprasthāni, prāntāni śayanāsanāny adhyāvastum* | ihaiva tvaṃ saumya rāṣṭrapāla niṣadya kāmāṃś ca paribhuṅkṣva, dānāni ca dehi, puṇyāni ca kuru | evam ukte rāṣṭrapālo gṛhapatiputras tūṣṇīm* ||

atha rāṣṭrapālasya gṛhapatiputrasya vayasyakā yena rāṣṭrapālasya gṛhapatiputrasya mātāpitarau tenopasaṃkrāntāḥ | upasaṃkramya rāṣṭrapālasya gṛhapatiputrasya mātāpitarāv idam avocan*: amba tāta, anujānītaṃ saumya rāṣṭrapālaṃ pravrajituṃ samyag eva śraddhayā agarād anagārikām*, kiṃ mṛtena kariṣyatha? sacet tātaḥ pravrajyāyām abhiraṃsyate, jīvantam enaṃ drakṣyadhve | sacen nābhiramate, kā anyā putrasya gatir anyatra mātāpitarāv eva | evam āvāṃ kumārakāḥ tātaṃ rāṣṭrapālam anujānīyāvaḥ | sacet pravrajyopadarśiṣyaty ātmānam* ||

atha rāṣṭrapālo gṛhapatiputro ’nupūrveṇa kāyasya sthāmaṃ ca balaṃ ca saṃjanayya yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavatpādau śirasā vanditvaikānte ’sthāt* | ekānte sthito rāṣṭrapālo gṛhapatiputro bhagavantam idam avocat*: anujñāto ’smi bhagavan mātāpitṛbhyām* | labheyāhaṃ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam* | careyam ahaṃ bhagavato ’ntike brahmacaryam* | labdhavān rāṣṭrapālo gṛhapatiputraḥ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam* | sa evaṃ pravrajitaḥ sann idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śata­napatanavikiraṇavidhvaṃ­sana­dharma­tayā parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam* | arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāprati­saṃ­vitprāpto bhavalābhalobhasat­kāraparāṅmukhaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo ’bhivādyaś ca saṃvṛttaḥ | tatra bhagavān bhikṣūn āmantrayate sma: eṣo ’gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ āraṇyakānāṃ yaduta rāṣṭrapālo bhiksur iti ||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kāni bhadanta rāṣṭrapālena karmāṇi kṛtāni, yenāḍhye rājakule pratyājata iti | abhirūpo darśanīyaḥ prāsādikaḥ | pravrajya cārhatvaṃ sākṣātkṛtam iti | bhagavān āha: rāṣṭrapālenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni | rāṣṭrapālena karmāṇi kṛtāny upacitāni | ko ’nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca:

na praṇaśyanti karmāṇi kalpakoṭiśatair api
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* ||

bhūtapūrvaṃ bhikṣavo ’tīte ’dhvani videharājaḥ saparivāraḥ paracakravitrāsito ’ṭavīm anuprāptaḥ | sa madhyāhne tīkṣṇasūryaraśmi­pari­tāpitaḥ sabalaugha itaś cāmutaś ca paribhramati, mārgaṃ ca nāsādayati | asati ca buddhānām utpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | yāvad anyataraḥ pratyekabuddhas tasmin kāntāramārge prativasati | tena kāruṇyam utpādya tasya videharājasya mārgo vyapadiṣṭaḥ, pānīyahradaś ca darśitaḥ, yena sa rājā iṣṭena jīvitenācchāditaḥ | tato rājñā prasādajātena svanagaram ānīya traimāsyaṃ sarvopakaraṇair upasthitaḥ | parinirvṛtasya cāsya śarīrastūpaṃ kārayāmāsa | praṇidhānaṃ ca kṛtavān: aham apy evaṃvidhānāṃ guṇānāṃ labhī syām*, prativiśiṣṭataraṃ ca śāstāram ārāgayeyaṃ mā virāgayeyam iti ||

bhagavān āha: kiṃ manyadhve bhikṣavo yo ’sau tena kālena tena samayena rājā babhūva, ayaṃ sa rāṣṭrapālaḥ | aparāṇy api rāṣṭrapālena karmāṇi kṛtāny upacitāni | asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | tena khalu samayena vārāṇasyāṃ nagaryāṃ kṛkī rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśānta­kalikalahaḍimbaḍa­maraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam* | dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati | tasya kanīyān putra ṛṣipatanaṃ gataḥ | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam* | sahadarśanāc cāsya bhagavato ’ntike cittam abhiprasannam* | prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya | tato ’sya bhagavatā kāśyapena dharmo deśitaḥ | tena prasādajātena bhagavān kāśyapaḥ saparivāra upasthitaḥ | śaraṇagamanaśikṣāpadāni gṛhītāni | parinirvṛtasya ca stūpe kanīyāñ chatram āropitavān* |

kiṃ manyadhve bhikṣavo yo ’sau rājaputraḥ, ayam evāsau rāṣṭrapālas tena kālena tena samayena | aparāṇy api rāṣṭrapālena karmāṇi kṛtāny upacitāni | bhūtapūrvaṃ bhikṣavo ’tīte ’dhvani vārāṇasyāṃ mahānagaryām anyatamo mūliko brāhmaṇaḥ | sa mūlānām arthe ’nyatamaṃ parvatam abhirūḍhaḥ | tena tatra paryaṭatā vanānte glānaḥ pratyekabuddho dṛṣṭaḥ | tatas tena prasādajātena tasyopasthānaṃ kṛtam* | yadā glānyād vyutthitaḥ, tadā piṇḍakena pratipādya praṇidhānaṃ kṛtam*: aham apy evaṃvidhānāṃ guṇānāṃ labhī syām*, prativiśiṣṭataraṃ cātaḥ śāstāram ārāgayeyaṃ mā virāgayeyam iti ||

kiṃ manyadhve bhikṣavo yo ’sau tena kālena tena samayena mūliko brāhmaṇaḥ, ayam evāsau rāṣṭrapālaḥ | tasya karmaṇo vipākena saṃsāre na kadācid duḥkham anubhūtavān* | idānīm apy āḍhye rājakule pratyājāto ’bhirūpo darśanīyaḥ prāsādikaḥ | tenaiva hetunārhatvaṃ sākṣātkṛtam* | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||

idam avocad bhagavān* | āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan* ||